Declension table of ?kṛṣṇadvādaśī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇadvādaśī kṛṣṇadvādaśyau kṛṣṇadvādaśyaḥ
Vocativekṛṣṇadvādaśi kṛṣṇadvādaśyau kṛṣṇadvādaśyaḥ
Accusativekṛṣṇadvādaśīm kṛṣṇadvādaśyau kṛṣṇadvādaśīḥ
Instrumentalkṛṣṇadvādaśyā kṛṣṇadvādaśībhyām kṛṣṇadvādaśībhiḥ
Dativekṛṣṇadvādaśyai kṛṣṇadvādaśībhyām kṛṣṇadvādaśībhyaḥ
Ablativekṛṣṇadvādaśyāḥ kṛṣṇadvādaśībhyām kṛṣṇadvādaśībhyaḥ
Genitivekṛṣṇadvādaśyāḥ kṛṣṇadvādaśyoḥ kṛṣṇadvādaśīnām
Locativekṛṣṇadvādaśyām kṛṣṇadvādaśyoḥ kṛṣṇadvādaśīṣu

Compound kṛṣṇadvādaśi - kṛṣṇadvādaśī -

Adverb -kṛṣṇadvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria