सुबन्तावली ?कृष्णद्वादशी

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णद्वादशी कृष्णद्वादश्यौ कृष्णद्वादश्यः
सम्बोधनम्कृष्णद्वादशि कृष्णद्वादश्यौ कृष्णद्वादश्यः
द्वितीयाकृष्णद्वादशीम् कृष्णद्वादश्यौ कृष्णद्वादशीः
तृतीयाकृष्णद्वादश्या कृष्णद्वादशीभ्याम् कृष्णद्वादशीभिः
चतुर्थीकृष्णद्वादश्यै कृष्णद्वादशीभ्याम् कृष्णद्वादशीभ्यः
पञ्चमीकृष्णद्वादश्याः कृष्णद्वादशीभ्याम् कृष्णद्वादशीभ्यः
षष्ठीकृष्णद्वादश्याः कृष्णद्वादश्योः कृष्णद्वादशीनाम्
सप्तमीकृष्णद्वादश्याम् कृष्णद्वादश्योः कृष्णद्वादशीषु

समास कृष्णद्वादशि कृष्णद्वादशी

अव्यय ॰कृष्णद्वादशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria