Declension table of ?kṛṣṇadhattūra

Deva

MasculineSingularDualPlural
Nominativekṛṣṇadhattūraḥ kṛṣṇadhattūrau kṛṣṇadhattūrāḥ
Vocativekṛṣṇadhattūra kṛṣṇadhattūrau kṛṣṇadhattūrāḥ
Accusativekṛṣṇadhattūram kṛṣṇadhattūrau kṛṣṇadhattūrān
Instrumentalkṛṣṇadhattūreṇa kṛṣṇadhattūrābhyām kṛṣṇadhattūraiḥ kṛṣṇadhattūrebhiḥ
Dativekṛṣṇadhattūrāya kṛṣṇadhattūrābhyām kṛṣṇadhattūrebhyaḥ
Ablativekṛṣṇadhattūrāt kṛṣṇadhattūrābhyām kṛṣṇadhattūrebhyaḥ
Genitivekṛṣṇadhattūrasya kṛṣṇadhattūrayoḥ kṛṣṇadhattūrāṇām
Locativekṛṣṇadhattūre kṛṣṇadhattūrayoḥ kṛṣṇadhattūreṣu

Compound kṛṣṇadhattūra -

Adverb -kṛṣṇadhattūram -kṛṣṇadhattūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria