सुबन्तावली ?कृष्णधत्तूर

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णधत्तूरः कृष्णधत्तूरौ कृष्णधत्तूराः
सम्बोधनम्कृष्णधत्तूर कृष्णधत्तूरौ कृष्णधत्तूराः
द्वितीयाकृष्णधत्तूरम् कृष्णधत्तूरौ कृष्णधत्तूरान्
तृतीयाकृष्णधत्तूरेण कृष्णधत्तूराभ्याम् कृष्णधत्तूरैः कृष्णधत्तूरेभिः
चतुर्थीकृष्णधत्तूराय कृष्णधत्तूराभ्याम् कृष्णधत्तूरेभ्यः
पञ्चमीकृष्णधत्तूरात् कृष्णधत्तूराभ्याम् कृष्णधत्तूरेभ्यः
षष्ठीकृष्णधत्तूरस्य कृष्णधत्तूरयोः कृष्णधत्तूराणाम्
सप्तमीकृष्णधत्तूरे कृष्णधत्तूरयोः कृष्णधत्तूरेषु

समास कृष्णधत्तूर

अव्यय ॰कृष्णधत्तूरम् ॰कृष्णधत्तूरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria