Declension table of ?kṛṣṇadaśa

Deva

MasculineSingularDualPlural
Nominativekṛṣṇadaśaḥ kṛṣṇadaśau kṛṣṇadaśāḥ
Vocativekṛṣṇadaśa kṛṣṇadaśau kṛṣṇadaśāḥ
Accusativekṛṣṇadaśam kṛṣṇadaśau kṛṣṇadaśān
Instrumentalkṛṣṇadaśena kṛṣṇadaśābhyām kṛṣṇadaśaiḥ kṛṣṇadaśebhiḥ
Dativekṛṣṇadaśāya kṛṣṇadaśābhyām kṛṣṇadaśebhyaḥ
Ablativekṛṣṇadaśāt kṛṣṇadaśābhyām kṛṣṇadaśebhyaḥ
Genitivekṛṣṇadaśasya kṛṣṇadaśayoḥ kṛṣṇadaśānām
Locativekṛṣṇadaśe kṛṣṇadaśayoḥ kṛṣṇadaśeṣu

Compound kṛṣṇadaśa -

Adverb -kṛṣṇadaśam -kṛṣṇadaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria