सुबन्तावली ?कृष्णदश

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णदशः कृष्णदशौ कृष्णदशाः
सम्बोधनम्कृष्णदश कृष्णदशौ कृष्णदशाः
द्वितीयाकृष्णदशम् कृष्णदशौ कृष्णदशान्
तृतीयाकृष्णदशेन कृष्णदशाभ्याम् कृष्णदशैः कृष्णदशेभिः
चतुर्थीकृष्णदशाय कृष्णदशाभ्याम् कृष्णदशेभ्यः
पञ्चमीकृष्णदशात् कृष्णदशाभ्याम् कृष्णदशेभ्यः
षष्ठीकृष्णदशस्य कृष्णदशयोः कृष्णदशानाम्
सप्तमीकृष्णदशे कृष्णदशयोः कृष्णदशेषु

समास कृष्णदश

अव्यय ॰कृष्णदशम् ॰कृष्णदशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria