Declension table of kṛṣṇadantaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇadantaḥ | kṛṣṇadantau | kṛṣṇadantāḥ |
Vocative | kṛṣṇadanta | kṛṣṇadantau | kṛṣṇadantāḥ |
Accusative | kṛṣṇadantam | kṛṣṇadantau | kṛṣṇadantān |
Instrumental | kṛṣṇadantena | kṛṣṇadantābhyām | kṛṣṇadantaiḥ |
Dative | kṛṣṇadantāya | kṛṣṇadantābhyām | kṛṣṇadantebhyaḥ |
Ablative | kṛṣṇadantāt | kṛṣṇadantābhyām | kṛṣṇadantebhyaḥ |
Genitive | kṛṣṇadantasya | kṛṣṇadantayoḥ | kṛṣṇadantānām |
Locative | kṛṣṇadante | kṛṣṇadantayoḥ | kṛṣṇadanteṣu |