Declension table of ?kṛṣṇadaivajña

Deva

MasculineSingularDualPlural
Nominativekṛṣṇadaivajñaḥ kṛṣṇadaivajñau kṛṣṇadaivajñāḥ
Vocativekṛṣṇadaivajña kṛṣṇadaivajñau kṛṣṇadaivajñāḥ
Accusativekṛṣṇadaivajñam kṛṣṇadaivajñau kṛṣṇadaivajñān
Instrumentalkṛṣṇadaivajñena kṛṣṇadaivajñābhyām kṛṣṇadaivajñaiḥ kṛṣṇadaivajñebhiḥ
Dativekṛṣṇadaivajñāya kṛṣṇadaivajñābhyām kṛṣṇadaivajñebhyaḥ
Ablativekṛṣṇadaivajñāt kṛṣṇadaivajñābhyām kṛṣṇadaivajñebhyaḥ
Genitivekṛṣṇadaivajñasya kṛṣṇadaivajñayoḥ kṛṣṇadaivajñānām
Locativekṛṣṇadaivajñe kṛṣṇadaivajñayoḥ kṛṣṇadaivajñeṣu

Compound kṛṣṇadaivajña -

Adverb -kṛṣṇadaivajñam -kṛṣṇadaivajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria