सुबन्तावली ?कृष्णदैवज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णदैवज्ञः कृष्णदैवज्ञौ कृष्णदैवज्ञाः
सम्बोधनम्कृष्णदैवज्ञ कृष्णदैवज्ञौ कृष्णदैवज्ञाः
द्वितीयाकृष्णदैवज्ञम् कृष्णदैवज्ञौ कृष्णदैवज्ञान्
तृतीयाकृष्णदैवज्ञेन कृष्णदैवज्ञाभ्याम् कृष्णदैवज्ञैः कृष्णदैवज्ञेभिः
चतुर्थीकृष्णदैवज्ञाय कृष्णदैवज्ञाभ्याम् कृष्णदैवज्ञेभ्यः
पञ्चमीकृष्णदैवज्ञात् कृष्णदैवज्ञाभ्याम् कृष्णदैवज्ञेभ्यः
षष्ठीकृष्णदैवज्ञस्य कृष्णदैवज्ञयोः कृष्णदैवज्ञानाम्
सप्तमीकृष्णदैवज्ञे कृष्णदैवज्ञयोः कृष्णदैवज्ञेषु

समास कृष्णदैवज्ञ

अव्यय ॰कृष्णदैवज्ञम् ॰कृष्णदैवज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria