Declension table of ?kṛṣṇacchavi

Deva

FeminineSingularDualPlural
Nominativekṛṣṇacchaviḥ kṛṣṇacchavī kṛṣṇacchavayaḥ
Vocativekṛṣṇacchave kṛṣṇacchavī kṛṣṇacchavayaḥ
Accusativekṛṣṇacchavim kṛṣṇacchavī kṛṣṇacchavīḥ
Instrumentalkṛṣṇacchavyā kṛṣṇacchavibhyām kṛṣṇacchavibhiḥ
Dativekṛṣṇacchavyai kṛṣṇacchavaye kṛṣṇacchavibhyām kṛṣṇacchavibhyaḥ
Ablativekṛṣṇacchavyāḥ kṛṣṇacchaveḥ kṛṣṇacchavibhyām kṛṣṇacchavibhyaḥ
Genitivekṛṣṇacchavyāḥ kṛṣṇacchaveḥ kṛṣṇacchavyoḥ kṛṣṇacchavīnām
Locativekṛṣṇacchavyām kṛṣṇacchavau kṛṣṇacchavyoḥ kṛṣṇacchaviṣu

Compound kṛṣṇacchavi -

Adverb -kṛṣṇacchavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria