सुबन्तावली ?कृष्णच्छवि

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णच्छविः कृष्णच्छवी कृष्णच्छवयः
सम्बोधनम्कृष्णच्छवे कृष्णच्छवी कृष्णच्छवयः
द्वितीयाकृष्णच्छविम् कृष्णच्छवी कृष्णच्छवीः
तृतीयाकृष्णच्छव्या कृष्णच्छविभ्याम् कृष्णच्छविभिः
चतुर्थीकृष्णच्छव्यै कृष्णच्छवये कृष्णच्छविभ्याम् कृष्णच्छविभ्यः
पञ्चमीकृष्णच्छव्याः कृष्णच्छवेः कृष्णच्छविभ्याम् कृष्णच्छविभ्यः
षष्ठीकृष्णच्छव्याः कृष्णच्छवेः कृष्णच्छव्योः कृष्णच्छवीनाम्
सप्तमीकृष्णच्छव्याम् कृष्णच्छवौ कृष्णच्छव्योः कृष्णच्छविषु

समास कृष्णच्छवि

अव्यय ॰कृष्णच्छवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria