Declension table of ?kṛṣṇacara

Deva

MasculineSingularDualPlural
Nominativekṛṣṇacaraḥ kṛṣṇacarau kṛṣṇacarāḥ
Vocativekṛṣṇacara kṛṣṇacarau kṛṣṇacarāḥ
Accusativekṛṣṇacaram kṛṣṇacarau kṛṣṇacarān
Instrumentalkṛṣṇacareṇa kṛṣṇacarābhyām kṛṣṇacaraiḥ kṛṣṇacarebhiḥ
Dativekṛṣṇacarāya kṛṣṇacarābhyām kṛṣṇacarebhyaḥ
Ablativekṛṣṇacarāt kṛṣṇacarābhyām kṛṣṇacarebhyaḥ
Genitivekṛṣṇacarasya kṛṣṇacarayoḥ kṛṣṇacarāṇām
Locativekṛṣṇacare kṛṣṇacarayoḥ kṛṣṇacareṣu

Compound kṛṣṇacara -

Adverb -kṛṣṇacaram -kṛṣṇacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria