सुबन्तावली ?कृष्णचर

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णचरः कृष्णचरौ कृष्णचराः
सम्बोधनम्कृष्णचर कृष्णचरौ कृष्णचराः
द्वितीयाकृष्णचरम् कृष्णचरौ कृष्णचरान्
तृतीयाकृष्णचरेण कृष्णचराभ्याम् कृष्णचरैः कृष्णचरेभिः
चतुर्थीकृष्णचराय कृष्णचराभ्याम् कृष्णचरेभ्यः
पञ्चमीकृष्णचरात् कृष्णचराभ्याम् कृष्णचरेभ्यः
षष्ठीकृष्णचरस्य कृष्णचरयोः कृष्णचराणाम्
सप्तमीकृष्णचरे कृष्णचरयोः कृष्णचरेषु

समास कृष्णचर

अव्यय ॰कृष्णचरम् ॰कृष्णचरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria