Declension table of kṛṣṇabhasmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇabhasma | kṛṣṇabhasmanī | kṛṣṇabhasmāni |
Vocative | kṛṣṇabhasman kṛṣṇabhasma | kṛṣṇabhasmanī | kṛṣṇabhasmāni |
Accusative | kṛṣṇabhasma | kṛṣṇabhasmanī | kṛṣṇabhasmāni |
Instrumental | kṛṣṇabhasmanā | kṛṣṇabhasmabhyām | kṛṣṇabhasmabhiḥ |
Dative | kṛṣṇabhasmane | kṛṣṇabhasmabhyām | kṛṣṇabhasmabhyaḥ |
Ablative | kṛṣṇabhasmanaḥ | kṛṣṇabhasmabhyām | kṛṣṇabhasmabhyaḥ |
Genitive | kṛṣṇabhasmanaḥ | kṛṣṇabhasmanoḥ | kṛṣṇabhasmanām |
Locative | kṛṣṇabhasmani | kṛṣṇabhasmanoḥ | kṛṣṇabhasmasu |