Declension table of ?kṛṣṇabhasman

Deva

NeuterSingularDualPlural
Nominativekṛṣṇabhasma kṛṣṇabhasmanī kṛṣṇabhasmāni
Vocativekṛṣṇabhasman kṛṣṇabhasma kṛṣṇabhasmanī kṛṣṇabhasmāni
Accusativekṛṣṇabhasma kṛṣṇabhasmanī kṛṣṇabhasmāni
Instrumentalkṛṣṇabhasmanā kṛṣṇabhasmabhyām kṛṣṇabhasmabhiḥ
Dativekṛṣṇabhasmane kṛṣṇabhasmabhyām kṛṣṇabhasmabhyaḥ
Ablativekṛṣṇabhasmanaḥ kṛṣṇabhasmabhyām kṛṣṇabhasmabhyaḥ
Genitivekṛṣṇabhasmanaḥ kṛṣṇabhasmanoḥ kṛṣṇabhasmanām
Locativekṛṣṇabhasmani kṛṣṇabhasmanoḥ kṛṣṇabhasmasu

Compound kṛṣṇabhasma -

Adverb -kṛṣṇabhasma -kṛṣṇabhasmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria