सुबन्तावली ?कृष्णभस्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकृष्णभस्म कृष्णभस्मनी कृष्णभस्मानि
सम्बोधनम्कृष्णभस्मन् कृष्णभस्म कृष्णभस्मनी कृष्णभस्मानि
द्वितीयाकृष्णभस्म कृष्णभस्मनी कृष्णभस्मानि
तृतीयाकृष्णभस्मना कृष्णभस्मभ्याम् कृष्णभस्मभिः
चतुर्थीकृष्णभस्मने कृष्णभस्मभ्याम् कृष्णभस्मभ्यः
पञ्चमीकृष्णभस्मनः कृष्णभस्मभ्याम् कृष्णभस्मभ्यः
षष्ठीकृष्णभस्मनः कृष्णभस्मनोः कृष्णभस्मनाम्
सप्तमीकृष्णभस्मनि कृष्णभस्मनोः कृष्णभस्मसु

समास कृष्णभस्म

अव्यय ॰कृष्णभस्म ॰कृष्णभस्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria