Declension table of ?kṛṣṇabhaginī

Deva

FeminineSingularDualPlural
Nominativekṛṣṇabhaginī kṛṣṇabhaginyau kṛṣṇabhaginyaḥ
Vocativekṛṣṇabhagini kṛṣṇabhaginyau kṛṣṇabhaginyaḥ
Accusativekṛṣṇabhaginīm kṛṣṇabhaginyau kṛṣṇabhaginīḥ
Instrumentalkṛṣṇabhaginyā kṛṣṇabhaginībhyām kṛṣṇabhaginībhiḥ
Dativekṛṣṇabhaginyai kṛṣṇabhaginībhyām kṛṣṇabhaginībhyaḥ
Ablativekṛṣṇabhaginyāḥ kṛṣṇabhaginībhyām kṛṣṇabhaginībhyaḥ
Genitivekṛṣṇabhaginyāḥ kṛṣṇabhaginyoḥ kṛṣṇabhaginīnām
Locativekṛṣṇabhaginyām kṛṣṇabhaginyoḥ kṛṣṇabhaginīṣu

Compound kṛṣṇabhagini - kṛṣṇabhaginī -

Adverb -kṛṣṇabhagini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria