सुबन्तावली ?कृष्णभगिनी

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णभगिनी कृष्णभगिन्यौ कृष्णभगिन्यः
सम्बोधनम्कृष्णभगिनि कृष्णभगिन्यौ कृष्णभगिन्यः
द्वितीयाकृष्णभगिनीम् कृष्णभगिन्यौ कृष्णभगिनीः
तृतीयाकृष्णभगिन्या कृष्णभगिनीभ्याम् कृष्णभगिनीभिः
चतुर्थीकृष्णभगिन्यै कृष्णभगिनीभ्याम् कृष्णभगिनीभ्यः
पञ्चमीकृष्णभगिन्याः कृष्णभगिनीभ्याम् कृष्णभगिनीभ्यः
षष्ठीकृष्णभगिन्याः कृष्णभगिन्योः कृष्णभगिनीनाम्
सप्तमीकृष्णभगिन्याम् कृष्णभगिन्योः कृष्णभगिनीषु

समास कृष्णभगिनि कृष्णभगिनी

अव्यय ॰कृष्णभगिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria