Declension table of ?kṛṣṇānandasvāmin

Deva

MasculineSingularDualPlural
Nominativekṛṣṇānandasvāmī kṛṣṇānandasvāminau kṛṣṇānandasvāminaḥ
Vocativekṛṣṇānandasvāmin kṛṣṇānandasvāminau kṛṣṇānandasvāminaḥ
Accusativekṛṣṇānandasvāminam kṛṣṇānandasvāminau kṛṣṇānandasvāminaḥ
Instrumentalkṛṣṇānandasvāminā kṛṣṇānandasvāmibhyām kṛṣṇānandasvāmibhiḥ
Dativekṛṣṇānandasvāmine kṛṣṇānandasvāmibhyām kṛṣṇānandasvāmibhyaḥ
Ablativekṛṣṇānandasvāminaḥ kṛṣṇānandasvāmibhyām kṛṣṇānandasvāmibhyaḥ
Genitivekṛṣṇānandasvāminaḥ kṛṣṇānandasvāminoḥ kṛṣṇānandasvāminām
Locativekṛṣṇānandasvāmini kṛṣṇānandasvāminoḥ kṛṣṇānandasvāmiṣu

Compound kṛṣṇānandasvāmi -

Adverb -kṛṣṇānandasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria