सुबन्तावली ?कृष्णानन्दस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णानन्दस्वामी कृष्णानन्दस्वामिनौ कृष्णानन्दस्वामिनः
सम्बोधनम्कृष्णानन्दस्वामिन् कृष्णानन्दस्वामिनौ कृष्णानन्दस्वामिनः
द्वितीयाकृष्णानन्दस्वामिनम् कृष्णानन्दस्वामिनौ कृष्णानन्दस्वामिनः
तृतीयाकृष्णानन्दस्वामिना कृष्णानन्दस्वामिभ्याम् कृष्णानन्दस्वामिभिः
चतुर्थीकृष्णानन्दस्वामिने कृष्णानन्दस्वामिभ्याम् कृष्णानन्दस्वामिभ्यः
पञ्चमीकृष्णानन्दस्वामिनः कृष्णानन्दस्वामिभ्याम् कृष्णानन्दस्वामिभ्यः
षष्ठीकृष्णानन्दस्वामिनः कृष्णानन्दस्वामिनोः कृष्णानन्दस्वामिनाम्
सप्तमीकृष्णानन्दस्वामिनि कृष्णानन्दस्वामिनोः कृष्णानन्दस्वामिषु

समास कृष्णानन्दस्वामि

अव्यय ॰कृष्णानन्दस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria