Declension table of kṛṣṇāmṛtamahārṇava

Deva

MasculineSingularDualPlural
Nominativekṛṣṇāmṛtamahārṇavaḥ kṛṣṇāmṛtamahārṇavau kṛṣṇāmṛtamahārṇavāḥ
Vocativekṛṣṇāmṛtamahārṇava kṛṣṇāmṛtamahārṇavau kṛṣṇāmṛtamahārṇavāḥ
Accusativekṛṣṇāmṛtamahārṇavam kṛṣṇāmṛtamahārṇavau kṛṣṇāmṛtamahārṇavān
Instrumentalkṛṣṇāmṛtamahārṇavena kṛṣṇāmṛtamahārṇavābhyām kṛṣṇāmṛtamahārṇavaiḥ
Dativekṛṣṇāmṛtamahārṇavāya kṛṣṇāmṛtamahārṇavābhyām kṛṣṇāmṛtamahārṇavebhyaḥ
Ablativekṛṣṇāmṛtamahārṇavāt kṛṣṇāmṛtamahārṇavābhyām kṛṣṇāmṛtamahārṇavebhyaḥ
Genitivekṛṣṇāmṛtamahārṇavasya kṛṣṇāmṛtamahārṇavayoḥ kṛṣṇāmṛtamahārṇavānām
Locativekṛṣṇāmṛtamahārṇave kṛṣṇāmṛtamahārṇavayoḥ kṛṣṇāmṛtamahārṇaveṣu

Compound kṛṣṇāmṛtamahārṇava -

Adverb -kṛṣṇāmṛtamahārṇavam -kṛṣṇāmṛtamahārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria