सुबन्तावली ?कृष्णामृतमहार्णव

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णामृतमहार्णवः कृष्णामृतमहार्णवौ कृष्णामृतमहार्णवाः
सम्बोधनम्कृष्णामृतमहार्णव कृष्णामृतमहार्णवौ कृष्णामृतमहार्णवाः
द्वितीयाकृष्णामृतमहार्णवम् कृष्णामृतमहार्णवौ कृष्णामृतमहार्णवान्
तृतीयाकृष्णामृतमहार्णवेन कृष्णामृतमहार्णवाभ्याम् कृष्णामृतमहार्णवैः कृष्णामृतमहार्णवेभिः
चतुर्थीकृष्णामृतमहार्णवाय कृष्णामृतमहार्णवाभ्याम् कृष्णामृतमहार्णवेभ्यः
पञ्चमीकृष्णामृतमहार्णवात् कृष्णामृतमहार्णवाभ्याम् कृष्णामृतमहार्णवेभ्यः
षष्ठीकृष्णामृतमहार्णवस्य कृष्णामृतमहार्णवयोः कृष्णामृतमहार्णवानाम्
सप्तमीकृष्णामृतमहार्णवे कृष्णामृतमहार्णवयोः कृष्णामृतमहार्णवेषु

समास कृष्णामृतमहार्णव

अव्यय ॰कृष्णामृतमहार्णवम् ॰कृष्णामृतमहार्णवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria