Declension table of ?kṛṣṇājinagrīva

Deva

MasculineSingularDualPlural
Nominativekṛṣṇājinagrīvaḥ kṛṣṇājinagrīvau kṛṣṇājinagrīvāḥ
Vocativekṛṣṇājinagrīva kṛṣṇājinagrīvau kṛṣṇājinagrīvāḥ
Accusativekṛṣṇājinagrīvam kṛṣṇājinagrīvau kṛṣṇājinagrīvān
Instrumentalkṛṣṇājinagrīveṇa kṛṣṇājinagrīvābhyām kṛṣṇājinagrīvaiḥ kṛṣṇājinagrīvebhiḥ
Dativekṛṣṇājinagrīvāya kṛṣṇājinagrīvābhyām kṛṣṇājinagrīvebhyaḥ
Ablativekṛṣṇājinagrīvāt kṛṣṇājinagrīvābhyām kṛṣṇājinagrīvebhyaḥ
Genitivekṛṣṇājinagrīvasya kṛṣṇājinagrīvayoḥ kṛṣṇājinagrīvāṇām
Locativekṛṣṇājinagrīve kṛṣṇājinagrīvayoḥ kṛṣṇājinagrīveṣu

Compound kṛṣṇājinagrīva -

Adverb -kṛṣṇājinagrīvam -kṛṣṇājinagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria