सुबन्तावली ?कृष्णाजिनग्रीव

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णाजिनग्रीवः कृष्णाजिनग्रीवौ कृष्णाजिनग्रीवाः
सम्बोधनम्कृष्णाजिनग्रीव कृष्णाजिनग्रीवौ कृष्णाजिनग्रीवाः
द्वितीयाकृष्णाजिनग्रीवम् कृष्णाजिनग्रीवौ कृष्णाजिनग्रीवान्
तृतीयाकृष्णाजिनग्रीवेण कृष्णाजिनग्रीवाभ्याम् कृष्णाजिनग्रीवैः कृष्णाजिनग्रीवेभिः
चतुर्थीकृष्णाजिनग्रीवाय कृष्णाजिनग्रीवाभ्याम् कृष्णाजिनग्रीवेभ्यः
पञ्चमीकृष्णाजिनग्रीवात् कृष्णाजिनग्रीवाभ्याम् कृष्णाजिनग्रीवेभ्यः
षष्ठीकृष्णाजिनग्रीवस्य कृष्णाजिनग्रीवयोः कृष्णाजिनग्रीवाणाम्
सप्तमीकृष्णाजिनग्रीवे कृष्णाजिनग्रीवयोः कृष्णाजिनग्रीवेषु

समास कृष्णाजिनग्रीव

अव्यय ॰कृष्णाजिनग्रीवम् ॰कृष्णाजिनग्रीवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria