Declension table of ?jñapticaturtha

Deva

MasculineSingularDualPlural
Nominativejñapticaturthaḥ jñapticaturthau jñapticaturthāḥ
Vocativejñapticaturtha jñapticaturthau jñapticaturthāḥ
Accusativejñapticaturtham jñapticaturthau jñapticaturthān
Instrumentaljñapticaturthena jñapticaturthābhyām jñapticaturthaiḥ jñapticaturthebhiḥ
Dativejñapticaturthāya jñapticaturthābhyām jñapticaturthebhyaḥ
Ablativejñapticaturthāt jñapticaturthābhyām jñapticaturthebhyaḥ
Genitivejñapticaturthasya jñapticaturthayoḥ jñapticaturthānām
Locativejñapticaturthe jñapticaturthayoḥ jñapticaturtheṣu

Compound jñapticaturtha -

Adverb -jñapticaturtham -jñapticaturthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria