सुबन्तावली ?ज्ञप्तिचतुर्थ

Roma

पुमान्एकद्विबहु
प्रथमाज्ञप्तिचतुर्थः ज्ञप्तिचतुर्थौ ज्ञप्तिचतुर्थाः
सम्बोधनम्ज्ञप्तिचतुर्थ ज्ञप्तिचतुर्थौ ज्ञप्तिचतुर्थाः
द्वितीयाज्ञप्तिचतुर्थम् ज्ञप्तिचतुर्थौ ज्ञप्तिचतुर्थान्
तृतीयाज्ञप्तिचतुर्थेन ज्ञप्तिचतुर्थाभ्याम् ज्ञप्तिचतुर्थैः ज्ञप्तिचतुर्थेभिः
चतुर्थीज्ञप्तिचतुर्थाय ज्ञप्तिचतुर्थाभ्याम् ज्ञप्तिचतुर्थेभ्यः
पञ्चमीज्ञप्तिचतुर्थात् ज्ञप्तिचतुर्थाभ्याम् ज्ञप्तिचतुर्थेभ्यः
षष्ठीज्ञप्तिचतुर्थस्य ज्ञप्तिचतुर्थयोः ज्ञप्तिचतुर्थानाम्
सप्तमीज्ञप्तिचतुर्थे ज्ञप्तिचतुर्थयोः ज्ञप्तिचतुर्थेषु

समास ज्ञप्तिचतुर्थ

अव्यय ॰ज्ञप्तिचतुर्थम् ॰ज्ञप्तिचतुर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria