Declension table of ?jñātasiddhāntā

Deva

FeminineSingularDualPlural
Nominativejñātasiddhāntā jñātasiddhānte jñātasiddhāntāḥ
Vocativejñātasiddhānte jñātasiddhānte jñātasiddhāntāḥ
Accusativejñātasiddhāntām jñātasiddhānte jñātasiddhāntāḥ
Instrumentaljñātasiddhāntayā jñātasiddhāntābhyām jñātasiddhāntābhiḥ
Dativejñātasiddhāntāyai jñātasiddhāntābhyām jñātasiddhāntābhyaḥ
Ablativejñātasiddhāntāyāḥ jñātasiddhāntābhyām jñātasiddhāntābhyaḥ
Genitivejñātasiddhāntāyāḥ jñātasiddhāntayoḥ jñātasiddhāntānām
Locativejñātasiddhāntāyām jñātasiddhāntayoḥ jñātasiddhāntāsu

Adverb -jñātasiddhāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria