सुबन्तावली ?ज्ञातसिद्धान्ता

Roma

स्त्रीएकद्विबहु
प्रथमाज्ञातसिद्धान्ता ज्ञातसिद्धान्ते ज्ञातसिद्धान्ताः
सम्बोधनम्ज्ञातसिद्धान्ते ज्ञातसिद्धान्ते ज्ञातसिद्धान्ताः
द्वितीयाज्ञातसिद्धान्ताम् ज्ञातसिद्धान्ते ज्ञातसिद्धान्ताः
तृतीयाज्ञातसिद्धान्तया ज्ञातसिद्धान्ताभ्याम् ज्ञातसिद्धान्ताभिः
चतुर्थीज्ञातसिद्धान्तायै ज्ञातसिद्धान्ताभ्याम् ज्ञातसिद्धान्ताभ्यः
पञ्चमीज्ञातसिद्धान्तायाः ज्ञातसिद्धान्ताभ्याम् ज्ञातसिद्धान्ताभ्यः
षष्ठीज्ञातसिद्धान्तायाः ज्ञातसिद्धान्तयोः ज्ञातसिद्धान्तानाम्
सप्तमीज्ञातसिद्धान्तायाम् ज्ञातसिद्धान्तयोः ज्ञातसिद्धान्तासु

अव्यय ॰ज्ञातसिद्धान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria