Declension table of ?jñānaśaktimat

Deva

NeuterSingularDualPlural
Nominativejñānaśaktimat jñānaśaktimantī jñānaśaktimatī jñānaśaktimanti
Vocativejñānaśaktimat jñānaśaktimantī jñānaśaktimatī jñānaśaktimanti
Accusativejñānaśaktimat jñānaśaktimantī jñānaśaktimatī jñānaśaktimanti
Instrumentaljñānaśaktimatā jñānaśaktimadbhyām jñānaśaktimadbhiḥ
Dativejñānaśaktimate jñānaśaktimadbhyām jñānaśaktimadbhyaḥ
Ablativejñānaśaktimataḥ jñānaśaktimadbhyām jñānaśaktimadbhyaḥ
Genitivejñānaśaktimataḥ jñānaśaktimatoḥ jñānaśaktimatām
Locativejñānaśaktimati jñānaśaktimatoḥ jñānaśaktimatsu

Adverb -jñānaśaktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria