सुबन्तावली ?ज्ञानशक्तिमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाज्ञानशक्तिमत् ज्ञानशक्तिमन्ती ज्ञानशक्तिमती ज्ञानशक्तिमन्ति
सम्बोधनम्ज्ञानशक्तिमत् ज्ञानशक्तिमन्ती ज्ञानशक्तिमती ज्ञानशक्तिमन्ति
द्वितीयाज्ञानशक्तिमत् ज्ञानशक्तिमन्ती ज्ञानशक्तिमती ज्ञानशक्तिमन्ति
तृतीयाज्ञानशक्तिमता ज्ञानशक्तिमद्भ्याम् ज्ञानशक्तिमद्भिः
चतुर्थीज्ञानशक्तिमते ज्ञानशक्तिमद्भ्याम् ज्ञानशक्तिमद्भ्यः
पञ्चमीज्ञानशक्तिमतः ज्ञानशक्तिमद्भ्याम् ज्ञानशक्तिमद्भ्यः
षष्ठीज्ञानशक्तिमतः ज्ञानशक्तिमतोः ज्ञानशक्तिमताम्
सप्तमीज्ञानशक्तिमति ज्ञानशक्तिमतोः ज्ञानशक्तिमत्सु

अव्यय ॰ज्ञानशक्तिमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria