Declension table of ?jñānavibhūtigarbha

Deva

MasculineSingularDualPlural
Nominativejñānavibhūtigarbhaḥ jñānavibhūtigarbhau jñānavibhūtigarbhāḥ
Vocativejñānavibhūtigarbha jñānavibhūtigarbhau jñānavibhūtigarbhāḥ
Accusativejñānavibhūtigarbham jñānavibhūtigarbhau jñānavibhūtigarbhān
Instrumentaljñānavibhūtigarbheṇa jñānavibhūtigarbhābhyām jñānavibhūtigarbhaiḥ jñānavibhūtigarbhebhiḥ
Dativejñānavibhūtigarbhāya jñānavibhūtigarbhābhyām jñānavibhūtigarbhebhyaḥ
Ablativejñānavibhūtigarbhāt jñānavibhūtigarbhābhyām jñānavibhūtigarbhebhyaḥ
Genitivejñānavibhūtigarbhasya jñānavibhūtigarbhayoḥ jñānavibhūtigarbhāṇām
Locativejñānavibhūtigarbhe jñānavibhūtigarbhayoḥ jñānavibhūtigarbheṣu

Compound jñānavibhūtigarbha -

Adverb -jñānavibhūtigarbham -jñānavibhūtigarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria