सुबन्तावली ?ज्ञानविभूतिगर्भ

Roma

पुमान्एकद्विबहु
प्रथमाज्ञानविभूतिगर्भः ज्ञानविभूतिगर्भौ ज्ञानविभूतिगर्भाः
सम्बोधनम्ज्ञानविभूतिगर्भ ज्ञानविभूतिगर्भौ ज्ञानविभूतिगर्भाः
द्वितीयाज्ञानविभूतिगर्भम् ज्ञानविभूतिगर्भौ ज्ञानविभूतिगर्भान्
तृतीयाज्ञानविभूतिगर्भेण ज्ञानविभूतिगर्भाभ्याम् ज्ञानविभूतिगर्भैः ज्ञानविभूतिगर्भेभिः
चतुर्थीज्ञानविभूतिगर्भाय ज्ञानविभूतिगर्भाभ्याम् ज्ञानविभूतिगर्भेभ्यः
पञ्चमीज्ञानविभूतिगर्भात् ज्ञानविभूतिगर्भाभ्याम् ज्ञानविभूतिगर्भेभ्यः
षष्ठीज्ञानविभूतिगर्भस्य ज्ञानविभूतिगर्भयोः ज्ञानविभूतिगर्भाणाम्
सप्तमीज्ञानविभूतिगर्भे ज्ञानविभूतिगर्भयोः ज्ञानविभूतिगर्भेषु

समास ज्ञानविभूतिगर्भ

अव्यय ॰ज्ञानविभूतिगर्भम् ॰ज्ञानविभूतिगर्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria