Declension table of ?jñānapūrvakṛta

Deva

MasculineSingularDualPlural
Nominativejñānapūrvakṛtaḥ jñānapūrvakṛtau jñānapūrvakṛtāḥ
Vocativejñānapūrvakṛta jñānapūrvakṛtau jñānapūrvakṛtāḥ
Accusativejñānapūrvakṛtam jñānapūrvakṛtau jñānapūrvakṛtān
Instrumentaljñānapūrvakṛtena jñānapūrvakṛtābhyām jñānapūrvakṛtaiḥ jñānapūrvakṛtebhiḥ
Dativejñānapūrvakṛtāya jñānapūrvakṛtābhyām jñānapūrvakṛtebhyaḥ
Ablativejñānapūrvakṛtāt jñānapūrvakṛtābhyām jñānapūrvakṛtebhyaḥ
Genitivejñānapūrvakṛtasya jñānapūrvakṛtayoḥ jñānapūrvakṛtānām
Locativejñānapūrvakṛte jñānapūrvakṛtayoḥ jñānapūrvakṛteṣu

Compound jñānapūrvakṛta -

Adverb -jñānapūrvakṛtam -jñānapūrvakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria