सुबन्तावली ?ज्ञानपूर्वकृत

Roma

पुमान्एकद्विबहु
प्रथमाज्ञानपूर्वकृतः ज्ञानपूर्वकृतौ ज्ञानपूर्वकृताः
सम्बोधनम्ज्ञानपूर्वकृत ज्ञानपूर्वकृतौ ज्ञानपूर्वकृताः
द्वितीयाज्ञानपूर्वकृतम् ज्ञानपूर्वकृतौ ज्ञानपूर्वकृतान्
तृतीयाज्ञानपूर्वकृतेन ज्ञानपूर्वकृताभ्याम् ज्ञानपूर्वकृतैः ज्ञानपूर्वकृतेभिः
चतुर्थीज्ञानपूर्वकृताय ज्ञानपूर्वकृताभ्याम् ज्ञानपूर्वकृतेभ्यः
पञ्चमीज्ञानपूर्वकृतात् ज्ञानपूर्वकृताभ्याम् ज्ञानपूर्वकृतेभ्यः
षष्ठीज्ञानपूर्वकृतस्य ज्ञानपूर्वकृतयोः ज्ञानपूर्वकृतानाम्
सप्तमीज्ञानपूर्वकृते ज्ञानपूर्वकृतयोः ज्ञानपूर्वकृतेषु

समास ज्ञानपूर्वकृत

अव्यय ॰ज्ञानपूर्वकृतम् ॰ज्ञानपूर्वकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria