Declension table of ?jñānapaṇya

Deva

MasculineSingularDualPlural
Nominativejñānapaṇyaḥ jñānapaṇyau jñānapaṇyāḥ
Vocativejñānapaṇya jñānapaṇyau jñānapaṇyāḥ
Accusativejñānapaṇyam jñānapaṇyau jñānapaṇyān
Instrumentaljñānapaṇyena jñānapaṇyābhyām jñānapaṇyaiḥ jñānapaṇyebhiḥ
Dativejñānapaṇyāya jñānapaṇyābhyām jñānapaṇyebhyaḥ
Ablativejñānapaṇyāt jñānapaṇyābhyām jñānapaṇyebhyaḥ
Genitivejñānapaṇyasya jñānapaṇyayoḥ jñānapaṇyānām
Locativejñānapaṇye jñānapaṇyayoḥ jñānapaṇyeṣu

Compound jñānapaṇya -

Adverb -jñānapaṇyam -jñānapaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria