सुबन्तावली ?ज्ञानपण्य

Roma

पुमान्एकद्विबहु
प्रथमाज्ञानपण्यः ज्ञानपण्यौ ज्ञानपण्याः
सम्बोधनम्ज्ञानपण्य ज्ञानपण्यौ ज्ञानपण्याः
द्वितीयाज्ञानपण्यम् ज्ञानपण्यौ ज्ञानपण्यान्
तृतीयाज्ञानपण्येन ज्ञानपण्याभ्याम् ज्ञानपण्यैः ज्ञानपण्येभिः
चतुर्थीज्ञानपण्याय ज्ञानपण्याभ्याम् ज्ञानपण्येभ्यः
पञ्चमीज्ञानपण्यात् ज्ञानपण्याभ्याम् ज्ञानपण्येभ्यः
षष्ठीज्ञानपण्यस्य ज्ञानपण्ययोः ज्ञानपण्यानाम्
सप्तमीज्ञानपण्ये ज्ञानपण्ययोः ज्ञानपण्येषु

समास ज्ञानपण्य

अव्यय ॰ज्ञानपण्यम् ॰ज्ञानपण्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria