Declension table of ?jñānāvasthita

Deva

MasculineSingularDualPlural
Nominativejñānāvasthitaḥ jñānāvasthitau jñānāvasthitāḥ
Vocativejñānāvasthita jñānāvasthitau jñānāvasthitāḥ
Accusativejñānāvasthitam jñānāvasthitau jñānāvasthitān
Instrumentaljñānāvasthitena jñānāvasthitābhyām jñānāvasthitaiḥ jñānāvasthitebhiḥ
Dativejñānāvasthitāya jñānāvasthitābhyām jñānāvasthitebhyaḥ
Ablativejñānāvasthitāt jñānāvasthitābhyām jñānāvasthitebhyaḥ
Genitivejñānāvasthitasya jñānāvasthitayoḥ jñānāvasthitānām
Locativejñānāvasthite jñānāvasthitayoḥ jñānāvasthiteṣu

Compound jñānāvasthita -

Adverb -jñānāvasthitam -jñānāvasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria