सुबन्तावली ?ज्ञानावस्थित

Roma

पुमान्एकद्विबहु
प्रथमाज्ञानावस्थितः ज्ञानावस्थितौ ज्ञानावस्थिताः
सम्बोधनम्ज्ञानावस्थित ज्ञानावस्थितौ ज्ञानावस्थिताः
द्वितीयाज्ञानावस्थितम् ज्ञानावस्थितौ ज्ञानावस्थितान्
तृतीयाज्ञानावस्थितेन ज्ञानावस्थिताभ्याम् ज्ञानावस्थितैः ज्ञानावस्थितेभिः
चतुर्थीज्ञानावस्थिताय ज्ञानावस्थिताभ्याम् ज्ञानावस्थितेभ्यः
पञ्चमीज्ञानावस्थितात् ज्ञानावस्थिताभ्याम् ज्ञानावस्थितेभ्यः
षष्ठीज्ञानावस्थितस्य ज्ञानावस्थितयोः ज्ञानावस्थितानाम्
सप्तमीज्ञानावस्थिते ज्ञानावस्थितयोः ज्ञानावस्थितेषु

समास ज्ञानावस्थित

अव्यय ॰ज्ञानावस्थितम् ॰ज्ञानावस्थितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria