Declension table of ?jyotsneśa

Deva

MasculineSingularDualPlural
Nominativejyotsneśaḥ jyotsneśau jyotsneśāḥ
Vocativejyotsneśa jyotsneśau jyotsneśāḥ
Accusativejyotsneśam jyotsneśau jyotsneśān
Instrumentaljyotsneśena jyotsneśābhyām jyotsneśaiḥ jyotsneśebhiḥ
Dativejyotsneśāya jyotsneśābhyām jyotsneśebhyaḥ
Ablativejyotsneśāt jyotsneśābhyām jyotsneśebhyaḥ
Genitivejyotsneśasya jyotsneśayoḥ jyotsneśānām
Locativejyotsneśe jyotsneśayoḥ jyotsneśeṣu

Compound jyotsneśa -

Adverb -jyotsneśam -jyotsneśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria