सुबन्तावली ?ज्योत्स्नेश

Roma

पुमान्एकद्विबहु
प्रथमाज्योत्स्नेशः ज्योत्स्नेशौ ज्योत्स्नेशाः
सम्बोधनम्ज्योत्स्नेश ज्योत्स्नेशौ ज्योत्स्नेशाः
द्वितीयाज्योत्स्नेशम् ज्योत्स्नेशौ ज्योत्स्नेशान्
तृतीयाज्योत्स्नेशेन ज्योत्स्नेशाभ्याम् ज्योत्स्नेशैः ज्योत्स्नेशेभिः
चतुर्थीज्योत्स्नेशाय ज्योत्स्नेशाभ्याम् ज्योत्स्नेशेभ्यः
पञ्चमीज्योत्स्नेशात् ज्योत्स्नेशाभ्याम् ज्योत्स्नेशेभ्यः
षष्ठीज्योत्स्नेशस्य ज्योत्स्नेशयोः ज्योत्स्नेशानाम्
सप्तमीज्योत्स्नेशे ज्योत्स्नेशयोः ज्योत्स्नेशेषु

समास ज्योत्स्नेश

अव्यय ॰ज्योत्स्नेशम् ॰ज्योत्स्नेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria