Declension table of ?jyotsnāvāpī

Deva

FeminineSingularDualPlural
Nominativejyotsnāvāpī jyotsnāvāpyau jyotsnāvāpyaḥ
Vocativejyotsnāvāpi jyotsnāvāpyau jyotsnāvāpyaḥ
Accusativejyotsnāvāpīm jyotsnāvāpyau jyotsnāvāpīḥ
Instrumentaljyotsnāvāpyā jyotsnāvāpībhyām jyotsnāvāpībhiḥ
Dativejyotsnāvāpyai jyotsnāvāpībhyām jyotsnāvāpībhyaḥ
Ablativejyotsnāvāpyāḥ jyotsnāvāpībhyām jyotsnāvāpībhyaḥ
Genitivejyotsnāvāpyāḥ jyotsnāvāpyoḥ jyotsnāvāpīnām
Locativejyotsnāvāpyām jyotsnāvāpyoḥ jyotsnāvāpīṣu

Compound jyotsnāvāpi - jyotsnāvāpī -

Adverb -jyotsnāvāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria