सुबन्तावली ?ज्योत्स्नावापी

Roma

स्त्रीएकद्विबहु
प्रथमाज्योत्स्नावापी ज्योत्स्नावाप्यौ ज्योत्स्नावाप्यः
सम्बोधनम्ज्योत्स्नावापि ज्योत्स्नावाप्यौ ज्योत्स्नावाप्यः
द्वितीयाज्योत्स्नावापीम् ज्योत्स्नावाप्यौ ज्योत्स्नावापीः
तृतीयाज्योत्स्नावाप्या ज्योत्स्नावापीभ्याम् ज्योत्स्नावापीभिः
चतुर्थीज्योत्स्नावाप्यै ज्योत्स्नावापीभ्याम् ज्योत्स्नावापीभ्यः
पञ्चमीज्योत्स्नावाप्याः ज्योत्स्नावापीभ्याम् ज्योत्स्नावापीभ्यः
षष्ठीज्योत्स्नावाप्याः ज्योत्स्नावाप्योः ज्योत्स्नावापीनाम्
सप्तमीज्योत्स्नावाप्याम् ज्योत्स्नावाप्योः ज्योत्स्नावापीषु

समास ज्योत्स्नावापि ज्योत्स्नावापी

अव्यय ॰ज्योत्स्नावापि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria