Declension table of ?jyotiriṅga

Deva

MasculineSingularDualPlural
Nominativejyotiriṅgaḥ jyotiriṅgau jyotiriṅgāḥ
Vocativejyotiriṅga jyotiriṅgau jyotiriṅgāḥ
Accusativejyotiriṅgam jyotiriṅgau jyotiriṅgān
Instrumentaljyotiriṅgeṇa jyotiriṅgābhyām jyotiriṅgaiḥ jyotiriṅgebhiḥ
Dativejyotiriṅgāya jyotiriṅgābhyām jyotiriṅgebhyaḥ
Ablativejyotiriṅgāt jyotiriṅgābhyām jyotiriṅgebhyaḥ
Genitivejyotiriṅgasya jyotiriṅgayoḥ jyotiriṅgāṇām
Locativejyotiriṅge jyotiriṅgayoḥ jyotiriṅgeṣu

Compound jyotiriṅga -

Adverb -jyotiriṅgam -jyotiriṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria