सुबन्तावली ?ज्योतिरिङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाज्योतिरिङ्गः ज्योतिरिङ्गौ ज्योतिरिङ्गाः
सम्बोधनम्ज्योतिरिङ्ग ज्योतिरिङ्गौ ज्योतिरिङ्गाः
द्वितीयाज्योतिरिङ्गम् ज्योतिरिङ्गौ ज्योतिरिङ्गान्
तृतीयाज्योतिरिङ्गेण ज्योतिरिङ्गाभ्याम् ज्योतिरिङ्गैः ज्योतिरिङ्गेभिः
चतुर्थीज्योतिरिङ्गाय ज्योतिरिङ्गाभ्याम् ज्योतिरिङ्गेभ्यः
पञ्चमीज्योतिरिङ्गात् ज्योतिरिङ्गाभ्याम् ज्योतिरिङ्गेभ्यः
षष्ठीज्योतिरिङ्गस्य ज्योतिरिङ्गयोः ज्योतिरिङ्गाणाम्
सप्तमीज्योतिरिङ्गे ज्योतिरिङ्गयोः ज्योतिरिङ्गेषु

समास ज्योतिरिङ्ग

अव्यय ॰ज्योतिरिङ्गम् ॰ज्योतिरिङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria