Declension table of ?jyotiṣkalpa

Deva

MasculineSingularDualPlural
Nominativejyotiṣkalpaḥ jyotiṣkalpau jyotiṣkalpāḥ
Vocativejyotiṣkalpa jyotiṣkalpau jyotiṣkalpāḥ
Accusativejyotiṣkalpam jyotiṣkalpau jyotiṣkalpān
Instrumentaljyotiṣkalpena jyotiṣkalpābhyām jyotiṣkalpaiḥ jyotiṣkalpebhiḥ
Dativejyotiṣkalpāya jyotiṣkalpābhyām jyotiṣkalpebhyaḥ
Ablativejyotiṣkalpāt jyotiṣkalpābhyām jyotiṣkalpebhyaḥ
Genitivejyotiṣkalpasya jyotiṣkalpayoḥ jyotiṣkalpānām
Locativejyotiṣkalpe jyotiṣkalpayoḥ jyotiṣkalpeṣu

Compound jyotiṣkalpa -

Adverb -jyotiṣkalpam -jyotiṣkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria