सुबन्तावली ?ज्योतिष्कल्प

Roma

पुमान्एकद्विबहु
प्रथमाज्योतिष्कल्पः ज्योतिष्कल्पौ ज्योतिष्कल्पाः
सम्बोधनम्ज्योतिष्कल्प ज्योतिष्कल्पौ ज्योतिष्कल्पाः
द्वितीयाज्योतिष्कल्पम् ज्योतिष्कल्पौ ज्योतिष्कल्पान्
तृतीयाज्योतिष्कल्पेन ज्योतिष्कल्पाभ्याम् ज्योतिष्कल्पैः ज्योतिष्कल्पेभिः
चतुर्थीज्योतिष्कल्पाय ज्योतिष्कल्पाभ्याम् ज्योतिष्कल्पेभ्यः
पञ्चमीज्योतिष्कल्पात् ज्योतिष्कल्पाभ्याम् ज्योतिष्कल्पेभ्यः
षष्ठीज्योतिष्कल्पस्य ज्योतिष्कल्पयोः ज्योतिष्कल्पानाम्
सप्तमीज्योतिष्कल्पे ज्योतिष्कल्पयोः ज्योतिष्कल्पेषु

समास ज्योतिष्कल्प

अव्यय ॰ज्योतिष्कल्पम् ॰ज्योतिष्कल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria