Declension table of ?jyotiḥsiddhānta

Deva

MasculineSingularDualPlural
Nominativejyotiḥsiddhāntaḥ jyotiḥsiddhāntau jyotiḥsiddhāntāḥ
Vocativejyotiḥsiddhānta jyotiḥsiddhāntau jyotiḥsiddhāntāḥ
Accusativejyotiḥsiddhāntam jyotiḥsiddhāntau jyotiḥsiddhāntān
Instrumentaljyotiḥsiddhāntena jyotiḥsiddhāntābhyām jyotiḥsiddhāntaiḥ jyotiḥsiddhāntebhiḥ
Dativejyotiḥsiddhāntāya jyotiḥsiddhāntābhyām jyotiḥsiddhāntebhyaḥ
Ablativejyotiḥsiddhāntāt jyotiḥsiddhāntābhyām jyotiḥsiddhāntebhyaḥ
Genitivejyotiḥsiddhāntasya jyotiḥsiddhāntayoḥ jyotiḥsiddhāntānām
Locativejyotiḥsiddhānte jyotiḥsiddhāntayoḥ jyotiḥsiddhānteṣu

Compound jyotiḥsiddhānta -

Adverb -jyotiḥsiddhāntam -jyotiḥsiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria