सुबन्तावली ?ज्योतिःसिद्धान्त

Roma

पुमान्एकद्विबहु
प्रथमाज्योतिःसिद्धान्तः ज्योतिःसिद्धान्तौ ज्योतिःसिद्धान्ताः
सम्बोधनम्ज्योतिःसिद्धान्त ज्योतिःसिद्धान्तौ ज्योतिःसिद्धान्ताः
द्वितीयाज्योतिःसिद्धान्तम् ज्योतिःसिद्धान्तौ ज्योतिःसिद्धान्तान्
तृतीयाज्योतिःसिद्धान्तेन ज्योतिःसिद्धान्ताभ्याम् ज्योतिःसिद्धान्तैः ज्योतिःसिद्धान्तेभिः
चतुर्थीज्योतिःसिद्धान्ताय ज्योतिःसिद्धान्ताभ्याम् ज्योतिःसिद्धान्तेभ्यः
पञ्चमीज्योतिःसिद्धान्तात् ज्योतिःसिद्धान्ताभ्याम् ज्योतिःसिद्धान्तेभ्यः
षष्ठीज्योतिःसिद्धान्तस्य ज्योतिःसिद्धान्तयोः ज्योतिःसिद्धान्तानाम्
सप्तमीज्योतिःसिद्धान्ते ज्योतिःसिद्धान्तयोः ज्योतिःसिद्धान्तेषु

समास ज्योतिःसिद्धान्त

अव्यय ॰ज्योतिःसिद्धान्तम् ॰ज्योतिःसिद्धान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria