Declension table of ?jyogjīvātu

Deva

FeminineSingularDualPlural
Nominativejyogjīvātuḥ jyogjīvātū jyogjīvātavaḥ
Vocativejyogjīvāto jyogjīvātū jyogjīvātavaḥ
Accusativejyogjīvātum jyogjīvātū jyogjīvātūḥ
Instrumentaljyogjīvātvā jyogjīvātubhyām jyogjīvātubhiḥ
Dativejyogjīvātvai jyogjīvātave jyogjīvātubhyām jyogjīvātubhyaḥ
Ablativejyogjīvātvāḥ jyogjīvātoḥ jyogjīvātubhyām jyogjīvātubhyaḥ
Genitivejyogjīvātvāḥ jyogjīvātoḥ jyogjīvātvoḥ jyogjīvātūnām
Locativejyogjīvātvām jyogjīvātau jyogjīvātvoḥ jyogjīvātuṣu

Compound jyogjīvātu -

Adverb -jyogjīvātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria