सुबन्तावली ?ज्योग्जीवातु

Roma

स्त्रीएकद्विबहु
प्रथमाज्योग्जीवातुः ज्योग्जीवातू ज्योग्जीवातवः
सम्बोधनम्ज्योग्जीवातो ज्योग्जीवातू ज्योग्जीवातवः
द्वितीयाज्योग्जीवातुम् ज्योग्जीवातू ज्योग्जीवातूः
तृतीयाज्योग्जीवात्वा ज्योग्जीवातुभ्याम् ज्योग्जीवातुभिः
चतुर्थीज्योग्जीवात्वै ज्योग्जीवातवे ज्योग्जीवातुभ्याम् ज्योग्जीवातुभ्यः
पञ्चमीज्योग्जीवात्वाः ज्योग्जीवातोः ज्योग्जीवातुभ्याम् ज्योग्जीवातुभ्यः
षष्ठीज्योग्जीवात्वाः ज्योग्जीवातोः ज्योग्जीवात्वोः ज्योग्जीवातूनाम्
सप्तमीज्योग्जीवात्वाम् ज्योग्जीवातौ ज्योग्जीवात्वोः ज्योग्जीवातुषु

समास ज्योग्जीवातु

अव्यय ॰ज्योग्जीवातु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria