Declension table of ?jvalanmaṇi

Deva

MasculineSingularDualPlural
Nominativejvalanmaṇiḥ jvalanmaṇī jvalanmaṇayaḥ
Vocativejvalanmaṇe jvalanmaṇī jvalanmaṇayaḥ
Accusativejvalanmaṇim jvalanmaṇī jvalanmaṇīn
Instrumentaljvalanmaṇinā jvalanmaṇibhyām jvalanmaṇibhiḥ
Dativejvalanmaṇaye jvalanmaṇibhyām jvalanmaṇibhyaḥ
Ablativejvalanmaṇeḥ jvalanmaṇibhyām jvalanmaṇibhyaḥ
Genitivejvalanmaṇeḥ jvalanmaṇyoḥ jvalanmaṇīnām
Locativejvalanmaṇau jvalanmaṇyoḥ jvalanmaṇiṣu

Compound jvalanmaṇi -

Adverb -jvalanmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria